गणपति स्तुति (Ganpati Stuti) सरागिलोकदुर्लभं विरागिलोकपूजितं सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।

गणपति स्तुति (Ganpati Stuti) सरागिलोकदुर्लभं विरागिलोकपूजितं सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।

વોટ્સએપ ગ્રુપમાં જોડાવા ➙ ક્લિક કરો

Advertisement

Images

Ganpati Stuti
Ganpati Stuti

गणपति स्तुति (Ganpati Stuti in Sanskrit)


सरागिलोकदुर्लभं विरागिलोकपूजितं  सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । 
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः  नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ १॥ 


गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं  करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् । 
सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं  शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥ २॥


शुकादिमौनिवन्दितं गकारवाच्यमक्षरं प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये । 
चकासतं चतुर्भुजैः विकासिपद्मपूजितं  प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३॥


नराधिपत्वदायकं स्वरादिलोकनायकं  ज्वरादिरोगवारकं निराकृतासुरव्रजम् । 
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः  हृदासदाविभावितं मुदा नमामि विघ्नपम् ॥ ४॥


श्रमापनोदनक्षमं समाहितान्तरात्मनां  सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् । 
रमाधवादिपूजितं यमान्तकात्मसम्भवं  शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५॥


गणाधिपस्य पञ्चकं नृणामभीष्टदायकं  प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः । 
भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्  चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः ॥ ६॥ ।।





इसेभी देखे -॥ भारतीय सेना के पद की जानकारी Indian Army Ranks (इंडियन आर्मी रैंक)1965 का भारत पाकिस्तान युद्ध (India Pak War of 1965)लक्ष्मी जी की पूजा विधि (Laxmi Ji Ki Pooja Vidhi)श्री गणेश जी की पूजा विधि (Shree Ganesh Ji Ki Pooja Vidhi)


Advertisement

Post a Comment

Previous Post Next Post